B 148-4 Śivatāṇḍavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 148/4
Title: Śivatāṇḍavatantra
Dimensions: 32 x 12 cm x 110 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5081
Remarks:
Reel No. B 148-4 Inventory No. 66975
Title Śivatāṇḍavatantraṭīkā
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete; available up to fol. 110v
Size 32.0 x 12.0 cm
Folios 110
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śi.ṭī. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5081
Manuscript Features
On the exposure two is written:
|| atha śivaṭāṃḍavaṭīºº || patre 110 || śrī ekavīrātripurasundarī || khaṃḍitaḥ || śrīgajānana prasannostu || || poºº śrīkṛṣṇajośī rāmanagara and stamp appears: NEPAL RĀṢṬRIYA PUSTAKĀLAYA dated VS 2013
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
svabhaktatvābhāvepy aparasurabhaktatvavirahāt
svapālyatvaṃ matvā ruciratanakāmā nanu janaṃ ||
prayacchaṃtaṃ tvayyapy akṛtavasatīn satvarataraṃ
patiṃ māhiṣmatyāḥ kam api bhaja cetaḥ pradidinaṃ || 1 ||
kauveryyāṃ diśi tākam etya bhidhayākhyātosti kaścid girir
gaṃḍakyāḥ savidhe hi tatra nṛpatiḥ śrīsāhamallo bhavat ||
yaṃ prāpyāmṛtabhānubhānubalabhṛt kaṃdarpakalpadrutā-
saṃdehaṃ bahuvedinopi manujān ākalpam āpedire || 2 || (fol. 1v1–3)
End
vahiḥ mātṛkārṇṇollasadvṛtta (!) || bhūpurāṃśastha tāraṅka
yaṃtraṃ puruṣasūktasya putrāyuḥ kīrtikā(!)tidaṃ
sarvapāpaharaṃ śrīdaṃ dharmmārthasukhamokṣadaṃ
hai(!)vyaṃgavīnaṃ pravilikya yaṃtraṃ
trivāram etat pratijapya(!) sūktaṃ
prātaḥ sama- (fol. 110v8–9)
=== Colophon === (fol. )
Microfilm Details
Reel No. 5/5081
Date of Filming 03-11-1971
Exposures 114
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-07-2008
Bibliography